अर्णितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्णितव्यः
अर्णितव्यौ
अर्णितव्याः
సంబోధన
अर्णितव्य
अर्णितव्यौ
अर्णितव्याः
ద్వితీయా
अर्णितव्यम्
अर्णितव्यौ
अर्णितव्यान्
తృతీయా
अर्णितव्येन
अर्णितव्याभ्याम्
अर्णितव्यैः
చతుర్థీ
अर्णितव्याय
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
పంచమీ
अर्णितव्यात् / अर्णितव्याद्
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
షష్ఠీ
अर्णितव्यस्य
अर्णितव्ययोः
अर्णितव्यानाम्
సప్తమీ
अर्णितव्ये
अर्णितव्ययोः
अर्णितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्णितव्यः
अर्णितव्यौ
अर्णितव्याः
సంబోధన
अर्णितव्य
अर्णितव्यौ
अर्णितव्याः
ద్వితీయా
अर्णितव्यम्
अर्णितव्यौ
अर्णितव्यान्
తృతీయా
अर्णितव्येन
अर्णितव्याभ्याम्
अर्णितव्यैः
చతుర్థీ
अर्णितव्याय
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
పంచమీ
अर्णितव्यात् / अर्णितव्याद्
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
షష్ఠీ
अर्णितव्यस्य
अर्णितव्ययोः
अर्णितव्यानाम्
సప్తమీ
अर्णितव्ये
अर्णितव्ययोः
अर्णितव्येषु


ఇతరులు