Declension of अर्जक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अर्जकः
अर्जकौ
अर्जकाः
Vocative
अर्जक
अर्जकौ
अर्जकाः
Accusative
अर्जकम्
अर्जकौ
अर्जकान्
Instrumental
अर्जकेन
अर्जकाभ्याम्
अर्जकैः
Dative
अर्जकाय
अर्जकाभ्याम्
अर्जकेभ्यः
Ablative
अर्जकात् / अर्जकाद्
अर्जकाभ्याम्
अर्जकेभ्यः
Genitive
अर्जकस्य
अर्जकयोः
अर्जकानाम्
Locative
अर्जके
अर्जकयोः
अर्जकेषु
 
Sing.
Dual
Plu.
Nomin.
अर्जकः
अर्जकौ
अर्जकाः
Vocative
अर्जक
अर्जकौ
अर्जकाः
Accus.
अर्जकम्
अर्जकौ
अर्जकान्
Instrum.
अर्जकेन
अर्जकाभ्याम्
अर्जकैः
Dative
अर्जकाय
अर्जकाभ्याम्
अर्जकेभ्यः
Ablative
अर्जकात् / अर्जकाद्
अर्जकाभ्याम्
अर्जकेभ्यः
Genitive
अर्जकस्य
अर्जकयोः
अर्जकानाम्
Locative
अर्जके
अर्जकयोः
अर्जकेषु


Others