अर्छितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्छितव्यः
अर्छितव्यौ
अर्छितव्याः
సంబోధన
अर्छितव्य
अर्छितव्यौ
अर्छितव्याः
ద్వితీయా
अर्छितव्यम्
अर्छितव्यौ
अर्छितव्यान्
తృతీయా
अर्छितव्येन
अर्छितव्याभ्याम्
अर्छितव्यैः
చతుర్థీ
अर्छितव्याय
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
పంచమీ
अर्छितव्यात् / अर्छितव्याद्
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
షష్ఠీ
अर्छितव्यस्य
अर्छितव्ययोः
अर्छितव्यानाम्
సప్తమీ
अर्छितव्ये
अर्छितव्ययोः
अर्छितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्छितव्यः
अर्छितव्यौ
अर्छितव्याः
సంబోధన
अर्छितव्य
अर्छितव्यौ
अर्छितव्याः
ద్వితీయా
अर्छितव्यम्
अर्छितव्यौ
अर्छितव्यान्
తృతీయా
अर्छितव्येन
अर्छितव्याभ्याम्
अर्छितव्यैः
చతుర్థీ
अर्छितव्याय
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
పంచమీ
अर्छितव्यात् / अर्छितव्याद्
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
షష్ఠీ
अर्छितव्यस्य
अर्छितव्ययोः
अर्छितव्यानाम्
సప్తమీ
अर्छितव्ये
अर्छितव्ययोः
अर्छितव्येषु


ఇతరులు