अर्चिष् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्चिः
अर्चिषी
अर्चींषि
సంబోధన
अर्चिः
अर्चिषी
अर्चींषि
ద్వితీయా
अर्चिः
अर्चिषी
अर्चींषि
తృతీయా
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
చతుర్థీ
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
పంచమీ
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
షష్ఠీ
अर्चिषः
अर्चिषोः
अर्चिषाम्
సప్తమీ
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्चिः
अर्चिषी
अर्चींषि
సంబోధన
अर्चिः
अर्चिषी
अर्चींषि
ద్వితీయా
अर्चिः
अर्चिषी
अर्चींषि
తృతీయా
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
చతుర్థీ
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
పంచమీ
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
షష్ఠీ
अर्चिषः
अर्चिषोः
अर्चिषाम्
సప్తమీ
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु