अर्चिष् শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अर्चिः
अर्चिषी
अर्चींषि
সম্বোধন
अर्चिः
अर्चिषी
अर्चींषि
দ্বিতীয়া
अर्चिः
अर्चिषी
अर्चींषि
তৃতীয়া
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
চতুর্থী
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
পঞ্চমী
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ষষ্ঠী
अर्चिषः
अर्चिषोः
अर्चिषाम्
সপ্তমী
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु
 
এক
দ্বিবচন
বহু.
প্রথমা
अर्चिः
अर्चिषी
अर्चींषि
সম্বোধন
अर्चिः
अर्चिषी
अर्चींषि
দ্বিতীয়া
अर्चिः
अर्चिषी
अर्चींषि
তৃতীয়া
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
চতুর্থী
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
পঞ্চমী
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ষষ্ঠী
अर्चिषः
अर्चिषोः
अर्चिषाम्
সপ্তমী
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु