अर्चितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
సంబోధన
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
ద్వితీయా
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
తృతీయా
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
చతుర్థీ
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
పంచమీ
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
షష్ఠీ
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
సప్తమీ
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
సంబోధన
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
ద్వితీయా
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
తృతీయా
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
చతుర్థీ
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
పంచమీ
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
షష్ఠీ
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
సప్తమీ
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु


ఇతరులు