अर्चमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्चमानः
अर्चमानौ
अर्चमानाः
సంబోధన
अर्चमान
अर्चमानौ
अर्चमानाः
ద్వితీయా
अर्चमानम्
अर्चमानौ
अर्चमानान्
తృతీయా
अर्चमानेन
अर्चमानाभ्याम्
अर्चमानैः
చతుర్థీ
अर्चमानाय
अर्चमानाभ्याम्
अर्चमानेभ्यः
పంచమీ
अर्चमानात् / अर्चमानाद्
अर्चमानाभ्याम्
अर्चमानेभ्यः
షష్ఠీ
अर्चमानस्य
अर्चमानयोः
अर्चमानानाम्
సప్తమీ
अर्चमाने
अर्चमानयोः
अर्चमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्चमानः
अर्चमानौ
अर्चमानाः
సంబోధన
अर्चमान
अर्चमानौ
अर्चमानाः
ద్వితీయా
अर्चमानम्
अर्चमानौ
अर्चमानान्
తృతీయా
अर्चमानेन
अर्चमानाभ्याम्
अर्चमानैः
చతుర్థీ
अर्चमानाय
अर्चमानाभ्याम्
अर्चमानेभ्यः
పంచమీ
अर्चमानात् / अर्चमानाद्
अर्चमानाभ्याम्
अर्चमानेभ्यः
షష్ఠీ
अर्चमानस्य
अर्चमानयोः
अर्चमानानाम्
సప్తమీ
अर्चमाने
अर्चमानयोः
अर्चमानेषु


ఇతరులు