अर्चन्ती శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्चन्ती
अर्चन्त्यौ
अर्चन्त्यः
సంబోధన
अर्चन्ति
अर्चन्त्यौ
अर्चन्त्यः
ద్వితీయా
अर्चन्तीम्
अर्चन्त्यौ
अर्चन्तीः
తృతీయా
अर्चन्त्या
अर्चन्तीभ्याम्
अर्चन्तीभिः
చతుర్థీ
अर्चन्त्यै
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
పంచమీ
अर्चन्त्याः
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
షష్ఠీ
अर्चन्त्याः
अर्चन्त्योः
अर्चन्तीनाम्
సప్తమీ
अर्चन्त्याम्
अर्चन्त्योः
अर्चन्तीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्चन्ती
अर्चन्त्यौ
अर्चन्त्यः
సంబోధన
अर्चन्ति
अर्चन्त्यौ
अर्चन्त्यः
ద్వితీయా
अर्चन्तीम्
अर्चन्त्यौ
अर्चन्तीः
తృతీయా
अर्चन्त्या
अर्चन्तीभ्याम्
अर्चन्तीभिः
చతుర్థీ
अर्चन्त्यै
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
పంచమీ
अर्चन्त्याः
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
షష్ఠీ
अर्चन्त्याः
अर्चन्त्योः
अर्चन्तीनाम्
సప్తమీ
अर्चन्त्याम्
अर्चन्त्योः
अर्चन्तीषु