अर्घ्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्घ्यः
अर्घ्यौ
अर्घ्याः
సంబోధన
अर्घ्य
अर्घ्यौ
अर्घ्याः
ద్వితీయా
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
తృతీయా
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
చతుర్థీ
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
పంచమీ
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
షష్ఠీ
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
సప్తమీ
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्घ्यः
अर्घ्यौ
अर्घ्याः
సంబోధన
अर्घ्य
अर्घ्यौ
अर्घ्याः
ద్వితీయా
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
తృతీయా
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
చతుర్థీ
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
పంచమీ
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
షష్ఠీ
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
సప్తమీ
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु


ఇతరులు