अर्घित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्घितः
अर्घितौ
अर्घिताः
సంబోధన
अर्घित
अर्घितौ
अर्घिताः
ద్వితీయా
अर्घितम्
अर्घितौ
अर्घितान्
తృతీయా
अर्घितेन
अर्घिताभ्याम्
अर्घितैः
చతుర్థీ
अर्घिताय
अर्घिताभ्याम्
अर्घितेभ्यः
పంచమీ
अर्घितात् / अर्घिताद्
अर्घिताभ्याम्
अर्घितेभ्यः
షష్ఠీ
अर्घितस्य
अर्घितयोः
अर्घितानाम्
సప్తమీ
अर्घिते
अर्घितयोः
अर्घितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्घितः
अर्घितौ
अर्घिताः
సంబోధన
अर्घित
अर्घितौ
अर्घिताः
ద్వితీయా
अर्घितम्
अर्घितौ
अर्घितान्
తృతీయా
अर्घितेन
अर्घिताभ्याम्
अर्घितैः
చతుర్థీ
अर्घिताय
अर्घिताभ्याम्
अर्घितेभ्यः
పంచమీ
अर्घितात् / अर्घिताद्
अर्घिताभ्याम्
अर्घितेभ्यः
షష్ఠీ
अर्घितस्य
अर्घितयोः
अर्घितानाम्
సప్తమీ
अर्घिते
अर्घितयोः
अर्घितेषु


ఇతరులు