अर्कणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्कणीयः
अर्कणीयौ
अर्कणीयाः
సంబోధన
अर्कणीय
अर्कणीयौ
अर्कणीयाः
ద్వితీయా
अर्कणीयम्
अर्कणीयौ
अर्कणीयान्
తృతీయా
अर्कणीयेन
अर्कणीयाभ्याम्
अर्कणीयैः
చతుర్థీ
अर्कणीयाय
अर्कणीयाभ्याम्
अर्कणीयेभ्यः
పంచమీ
अर्कणीयात् / अर्कणीयाद्
अर्कणीयाभ्याम्
अर्कणीयेभ्यः
షష్ఠీ
अर्कणीयस्य
अर्कणीययोः
अर्कणीयानाम्
సప్తమీ
अर्कणीये
अर्कणीययोः
अर्कणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्कणीयः
अर्कणीयौ
अर्कणीयाः
సంబోధన
अर्कणीय
अर्कणीयौ
अर्कणीयाः
ద్వితీయా
अर्कणीयम्
अर्कणीयौ
अर्कणीयान्
తృతీయా
अर्कणीयेन
अर्कणीयाभ्याम्
अर्कणीयैः
చతుర్థీ
अर्कणीयाय
अर्कणीयाभ्याम्
अर्कणीयेभ्यः
పంచమీ
अर्कणीयात् / अर्कणीयाद्
अर्कणीयाभ्याम्
अर्कणीयेभ्यः
షష్ఠీ
अर्कणीयस्य
अर्कणीययोः
अर्कणीयानाम्
సప్తమీ
अर्कणीये
अर्कणीययोः
अर्कणीयेषु


ఇతరులు