अर्कक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अर्ककः
अर्ककौ
अर्ककाः
సంబోధన
अर्कक
अर्ककौ
अर्ककाः
ద్వితీయా
अर्ककम्
अर्ककौ
अर्ककान्
తృతీయా
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
చతుర్థీ
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
పంచమీ
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
షష్ఠీ
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
సప్తమీ
अर्कके
अर्ककयोः
अर्ककेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अर्ककः
अर्ककौ
अर्ककाः
సంబోధన
अर्कक
अर्ककौ
अर्ककाः
ద్వితీయా
अर्ककम्
अर्ककौ
अर्ककान्
తృతీయా
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
చతుర్థీ
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
పంచమీ
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
షష్ఠీ
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
సప్తమీ
अर्कके
अर्ककयोः
अर्ककेषु


ఇతరులు