Declension of अर्कक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अर्ककः
अर्ककौ
अर्ककाः
Vocative
अर्कक
अर्ककौ
अर्ककाः
Accusative
अर्ककम्
अर्ककौ
अर्ककान्
Instrumental
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
Dative
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
Ablative
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
Genitive
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
Locative
अर्कके
अर्ककयोः
अर्ककेषु
 
Sing.
Dual
Plu.
Nomin.
अर्ककः
अर्ककौ
अर्ककाः
Vocative
अर्कक
अर्ककौ
अर्ककाः
Accus.
अर्ककम्
अर्ककौ
अर्ककान्
Instrum.
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
Dative
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
Ablative
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
Genitive
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
Locative
अर्कके
अर्ककयोः
अर्ककेषु


Others