Declension of अर्क

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अर्कः
अर्कौ
अर्काः
Vocative
अर्क
अर्कौ
अर्काः
Accusative
अर्कम्
अर्कौ
अर्कान्
Instrumental
अर्केण
अर्काभ्याम्
अर्कैः
Dative
अर्काय
अर्काभ्याम्
अर्केभ्यः
Ablative
अर्कात् / अर्काद्
अर्काभ्याम्
अर्केभ्यः
Genitive
अर्कस्य
अर्कयोः
अर्काणाम्
Locative
अर्के
अर्कयोः
अर्केषु
 
Sing.
Dual
Plu.
Nomin.
अर्कः
अर्कौ
अर्काः
Vocative
अर्क
अर्कौ
अर्काः
Accus.
अर्कम्
अर्कौ
अर्कान्
Instrum.
अर्केण
अर्काभ्याम्
अर्कैः
Dative
अर्काय
अर्काभ्याम्
अर्केभ्यः
Ablative
अर्कात् / अर्काद्
अर्काभ्याम्
अर्केभ्यः
Genitive
अर्कस्य
अर्कयोः
अर्काणाम्
Locative
अर्के
अर्कयोः
अर्केषु


Others