अरुन्धतीदर्शनन्याय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अरुन्धतीदर्शनन्यायः
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
సంబోధన
अरुन्धतीदर्शनन्याय
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
ద్వితీయా
अरुन्धतीदर्शनन्यायम्
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायान्
తృతీయా
अरुन्धतीदर्शनन्यायेन
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायैः
చతుర్థీ
अरुन्धतीदर्शनन्यायाय
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
పంచమీ
अरुन्धतीदर्शनन्यायात् / अरुन्धतीदर्शनन्यायाद्
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
షష్ఠీ
अरुन्धतीदर्शनन्यायस्य
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायानाम्
సప్తమీ
अरुन्धतीदर्शनन्याये
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अरुन्धतीदर्शनन्यायः
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
సంబోధన
अरुन्धतीदर्शनन्याय
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
ద్వితీయా
अरुन्धतीदर्शनन्यायम्
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायान्
తృతీయా
अरुन्धतीदर्शनन्यायेन
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायैः
చతుర్థీ
अरुन्धतीदर्शनन्यायाय
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
పంచమీ
अरुन्धतीदर्शनन्यायात् / अरुन्धतीदर्शनन्यायाद्
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
షష్ఠీ
अरुन्धतीदर्शनन्यायस्य
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायानाम्
సప్తమీ
अरुन्धतीदर्शनन्याये
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायेषु