Declension of अरुन्धतीदर्शनन्याय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अरुन्धतीदर्शनन्यायः
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
Vocative
अरुन्धतीदर्शनन्याय
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
Accusative
अरुन्धतीदर्शनन्यायम्
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायान्
Instrumental
अरुन्धतीदर्शनन्यायेन
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायैः
Dative
अरुन्धतीदर्शनन्यायाय
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
Ablative
अरुन्धतीदर्शनन्यायात् / अरुन्धतीदर्शनन्यायाद्
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
Genitive
अरुन्धतीदर्शनन्यायस्य
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायानाम्
Locative
अरुन्धतीदर्शनन्याये
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायेषु
 
Sing.
Dual
Plu.
Nomin.
अरुन्धतीदर्शनन्यायः
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
Vocative
अरुन्धतीदर्शनन्याय
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
Accus.
अरुन्धतीदर्शनन्यायम्
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायान्
Instrum.
अरुन्धतीदर्शनन्यायेन
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायैः
Dative
अरुन्धतीदर्शनन्यायाय
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
Ablative
अरुन्धतीदर्शनन्यायात् / अरुन्धतीदर्शनन्यायाद्
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
Genitive
अरुन्धतीदर्शनन्यायस्य
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायानाम्
Locative
अरुन्धतीदर्शनन्याये
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायेषु