अरीतव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अरीतव्यः
अरीतव्यौ
अरीतव्याः
సంబోధన
अरीतव्य
अरीतव्यौ
अरीतव्याः
ద్వితీయా
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
తృతీయా
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
చతుర్థీ
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
పంచమీ
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
షష్ఠీ
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
సప్తమీ
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अरीतव्यः
अरीतव्यौ
अरीतव्याः
సంబోధన
अरीतव्य
अरीतव्यौ
अरीतव्याः
ద్వితీయా
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
తృతీయా
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
చతుర్థీ
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
పంచమీ
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
షష్ఠీ
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
సప్తమీ
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु


ఇతరులు