अरीतव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अरीतव्यः
अरीतव्यौ
अरीतव्याः
সম্বোধন
अरीतव्य
अरीतव्यौ
अरीतव्याः
দ্বিতীয়া
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
তৃতীয়া
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
চতুর্থী
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
পঞ্চমী
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
ষষ্ঠী
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
সপ্তমী
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अरीतव्यः
अरीतव्यौ
अरीतव्याः
সম্বোধন
अरीतव्य
अरीतव्यौ
अरीतव्याः
দ্বিতীয়া
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
তৃতীয়া
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
চতুর্থী
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
পঞ্চমী
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
ষষ্ঠী
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
সপ্তমী
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु


অন্যান্য