अरणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अरणीयः
अरणीयौ
अरणीयाः
సంబోధన
अरणीय
अरणीयौ
अरणीयाः
ద్వితీయా
अरणीयम्
अरणीयौ
अरणीयान्
తృతీయా
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
చతుర్థీ
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
పంచమీ
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
షష్ఠీ
अरणीयस्य
अरणीययोः
अरणीयानाम्
సప్తమీ
अरणीये
अरणीययोः
अरणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अरणीयः
अरणीयौ
अरणीयाः
సంబోధన
अरणीय
अरणीयौ
अरणीयाः
ద్వితీయా
अरणीयम्
अरणीयौ
अरणीयान्
తృతీయా
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
చతుర్థీ
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
పంచమీ
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
షష్ఠీ
अरणीयस्य
अरणीययोः
अरणीयानाम्
సప్తమీ
अरणीये
अरणीययोः
अरणीयेषु


ఇతరులు