अरणीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अरणीयः
अरणीयौ
अरणीयाः
সম্বোধন
अरणीय
अरणीयौ
अरणीयाः
দ্বিতীয়া
अरणीयम्
अरणीयौ
अरणीयान्
তৃতীয়া
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
চতুর্থী
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
পঞ্চমী
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
ষষ্ঠী
अरणीयस्य
अरणीययोः
अरणीयानाम्
সপ্তমী
अरणीये
अरणीययोः
अरणीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अरणीयः
अरणीयौ
अरणीयाः
সম্বোধন
अरणीय
अरणीयौ
अरणीयाः
দ্বিতীয়া
अरणीयम्
अरणीयौ
अरणीयान्
তৃতীয়া
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
চতুর্থী
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
পঞ্চমী
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
ষষ্ঠী
अरणीयस्य
अरणीययोः
अरणीयानाम्
সপ্তমী
अरणीये
अरणीययोः
अरणीयेषु


অন্যান্য