Declension of अयितवती

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
अयितवती
अयितवत्यौ
अयितवत्यः
Vocative
अयितवति
अयितवत्यौ
अयितवत्यः
Accusative
अयितवतीम्
अयितवत्यौ
अयितवतीः
Instrumental
अयितवत्या
अयितवतीभ्याम्
अयितवतीभिः
Dative
अयितवत्यै
अयितवतीभ्याम्
अयितवतीभ्यः
Ablative
अयितवत्याः
अयितवतीभ्याम्
अयितवतीभ्यः
Genitive
अयितवत्याः
अयितवत्योः
अयितवतीनाम्
Locative
अयितवत्याम्
अयितवत्योः
अयितवतीषु
 
Sing.
Dual
Plu.
Nomin.
अयितवती
अयितवत्यौ
अयितवत्यः
Vocative
अयितवति
अयितवत्यौ
अयितवत्यः
Accus.
अयितवतीम्
अयितवत्यौ
अयितवतीः
Instrum.
अयितवत्या
अयितवतीभ्याम्
अयितवतीभिः
Dative
अयितवत्यै
अयितवतीभ्याम्
अयितवतीभ्यः
Ablative
अयितवत्याः
अयितवतीभ्याम्
अयितवतीभ्यः
Genitive
अयितवत्याः
अयितवत्योः
अयितवतीनाम्
Locative
अयितवत्याम्
अयितवत्योः
अयितवतीषु


Others