अयित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अयितः
अयितौ
अयिताः
సంబోధన
अयित
अयितौ
अयिताः
ద్వితీయా
अयितम्
अयितौ
अयितान्
తృతీయా
अयितेन
अयिताभ्याम्
अयितैः
చతుర్థీ
अयिताय
अयिताभ्याम्
अयितेभ्यः
పంచమీ
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
షష్ఠీ
अयितस्य
अयितयोः
अयितानाम्
సప్తమీ
अयिते
अयितयोः
अयितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अयितः
अयितौ
अयिताः
సంబోధన
अयित
अयितौ
अयिताः
ద్వితీయా
अयितम्
अयितौ
अयितान्
తృతీయా
अयितेन
अयिताभ्याम्
अयितैः
చతుర్థీ
अयिताय
अयिताभ्याम्
अयितेभ्यः
పంచమీ
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
షష్ఠీ
अयितस्य
अयितयोः
अयितानाम्
సప్తమీ
अयिते
अयितयोः
अयितेषु


ఇతరులు