Declension of अयित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अयितः
अयितौ
अयिताः
Vocative
अयित
अयितौ
अयिताः
Accusative
अयितम्
अयितौ
अयितान्
Instrumental
अयितेन
अयिताभ्याम्
अयितैः
Dative
अयिताय
अयिताभ्याम्
अयितेभ्यः
Ablative
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
Genitive
अयितस्य
अयितयोः
अयितानाम्
Locative
अयिते
अयितयोः
अयितेषु
 
Sing.
Dual
Plu.
Nomin.
अयितः
अयितौ
अयिताः
Vocative
अयित
अयितौ
अयिताः
Accus.
अयितम्
अयितौ
अयितान्
Instrum.
अयितेन
अयिताभ्याम्
अयितैः
Dative
अयिताय
अयिताभ्याम्
अयितेभ्यः
Ablative
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
Genitive
अयितस्य
अयितयोः
अयितानाम्
Locative
अयिते
अयितयोः
अयितेषु


Others