Declension of अयस्कार

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अयस्कारः
अयस्कारौ
अयस्काराः
Vocative
अयस्कार
अयस्कारौ
अयस्काराः
Accusative
अयस्कारम्
अयस्कारौ
अयस्कारान्
Instrumental
अयस्कारेण
अयस्काराभ्याम्
अयस्कारैः
Dative
अयस्काराय
अयस्काराभ्याम्
अयस्कारेभ्यः
Ablative
अयस्कारात् / अयस्काराद्
अयस्काराभ्याम्
अयस्कारेभ्यः
Genitive
अयस्कारस्य
अयस्कारयोः
अयस्काराणाम्
Locative
अयस्कारे
अयस्कारयोः
अयस्कारेषु
 
Sing.
Dual
Plu.
Nomin.
अयस्कारः
अयस्कारौ
अयस्काराः
Vocative
अयस्कार
अयस्कारौ
अयस्काराः
Accus.
अयस्कारम्
अयस्कारौ
अयस्कारान्
Instrum.
अयस्कारेण
अयस्काराभ्याम्
अयस्कारैः
Dative
अयस्काराय
अयस्काराभ्याम्
अयस्कारेभ्यः
Ablative
अयस्कारात् / अयस्काराद्
अयस्काराभ्याम्
अयस्कारेभ्यः
Genitive
अयस्कारस्य
अयस्कारयोः
अयस्काराणाम्
Locative
अयस्कारे
अयस्कारयोः
अयस्कारेषु