अम्भोरुह् శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
సంబోధన
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
ద్వితీయా
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
తృతీయా
अम्भोरुहा
अम्भोरुड्भ्याम्
अम्भोरुड्भिः
చతుర్థీ
अम्भोरुहे
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
పంచమీ
अम्भोरुहः
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
షష్ఠీ
अम्भोरुहः
अम्भोरुहोः
अम्भोरुहाम्
సప్తమీ
अम्भोरुहि
अम्भोरुहोः
अम्भोरुट्त्सु / अम्भोरुट्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
సంబోధన
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
ద్వితీయా
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
తృతీయా
अम्भोरुहा
अम्भोरुड्भ्याम्
अम्भोरुड्भिः
చతుర్థీ
अम्भोरुहे
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
పంచమీ
अम्भोरुहः
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
షష్ఠీ
अम्भोरुहः
अम्भोरुहोः
अम्भोरुहाम्
సప్తమీ
अम्भोरुहि
अम्भोरुहोः
अम्भोरुट्त्सु / अम्भोरुट्सु