अम्बितव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
సంబోధన
अम्बितव्य
अम्बितव्ये
अम्बितव्यानि
ద్వితీయా
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
తృతీయా
अम्बितव्येन
अम्बितव्याभ्याम्
अम्बितव्यैः
చతుర్థీ
अम्बितव्याय
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
పంచమీ
अम्बितव्यात् / अम्बितव्याद्
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
షష్ఠీ
अम्बितव्यस्य
अम्बितव्ययोः
अम्बितव्यानाम्
సప్తమీ
अम्बितव्ये
अम्बितव्ययोः
अम्बितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
సంబోధన
अम्बितव्य
अम्बितव्ये
अम्बितव्यानि
ద్వితీయా
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
తృతీయా
अम्बितव्येन
अम्बितव्याभ्याम्
अम्बितव्यैः
చతుర్థీ
अम्बितव्याय
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
పంచమీ
अम्बितव्यात् / अम्बितव्याद्
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
షష్ఠీ
अम्बितव्यस्य
अम्बितव्ययोः
अम्बितव्यानाम्
సప్తమీ
अम्बितव्ये
अम्बितव्ययोः
अम्बितव्येषु


ఇతరులు