Declension of अम्बितव्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
Vocative
अम्बितव्य
अम्बितव्ये
अम्बितव्यानि
Accusative
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
Instrumental
अम्बितव्येन
अम्बितव्याभ्याम्
अम्बितव्यैः
Dative
अम्बितव्याय
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
Ablative
अम्बितव्यात् / अम्बितव्याद्
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
Genitive
अम्बितव्यस्य
अम्बितव्ययोः
अम्बितव्यानाम्
Locative
अम्बितव्ये
अम्बितव्ययोः
अम्बितव्येषु
 
Sing.
Dual
Plu.
Nomin.
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
Vocative
अम्बितव्य
अम्बितव्ये
अम्बितव्यानि
Accus.
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
Instrum.
अम्बितव्येन
अम्बितव्याभ्याम्
अम्बितव्यैः
Dative
अम्बितव्याय
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
Ablative
अम्बितव्यात् / अम्बितव्याद्
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
Genitive
अम्बितव्यस्य
अम्बितव्ययोः
अम्बितव्यानाम्
Locative
अम्बितव्ये
अम्बितव्ययोः
अम्बितव्येषु


Others