अमत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अमत् / अमद्
अमन्ती
अमन्ति
సంబోధన
अमत् / अमद्
अमन्ती
अमन्ति
ద్వితీయా
अमत् / अमद्
अमन्ती
अमन्ति
తృతీయా
अमता
अमद्भ्याम्
अमद्भिः
చతుర్థీ
अमते
अमद्भ्याम्
अमद्भ्यः
పంచమీ
अमतः
अमद्भ्याम्
अमद्भ्यः
షష్ఠీ
अमतः
अमतोः
अमताम्
సప్తమీ
अमति
अमतोः
अमत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अमत् / अमद्
अमन्ती
अमन्ति
సంబోధన
अमत् / अमद्
अमन्ती
अमन्ति
ద్వితీయా
अमत् / अमद्
अमन्ती
अमन्ति
తృతీయా
अमता
अमद्भ्याम्
अमद्भिः
చతుర్థీ
अमते
अमद्भ्याम्
अमद्भ्यः
పంచమీ
अमतः
अमद्भ्याम्
अमद्भ्यः
షష్ఠీ
अमतः
अमतोः
अमताम्
సప్తమీ
अमति
अमतोः
अमत्सु


ఇతరులు