Declension of अमत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
अमत् / अमद्
अमन्ती
अमन्ति
Vocative
अमत् / अमद्
अमन्ती
अमन्ति
Accusative
अमत् / अमद्
अमन्ती
अमन्ति
Instrumental
अमता
अमद्भ्याम्
अमद्भिः
Dative
अमते
अमद्भ्याम्
अमद्भ्यः
Ablative
अमतः
अमद्भ्याम्
अमद्भ्यः
Genitive
अमतः
अमतोः
अमताम्
Locative
अमति
अमतोः
अमत्सु
 
Sing.
Dual
Plu.
Nomin.
अमत् / अमद्
अमन्ती
अमन्ति
Vocative
अमत् / अमद्
अमन्ती
अमन्ति
Accus.
अमत् / अमद्
अमन्ती
अमन्ति
Instrum.
अमता
अमद्भ्याम्
अमद्भिः
Dative
अमते
अमद्भ्याम्
अमद्भ्यः
Ablative
अमतः
अमद्भ्याम्
अमद्भ्यः
Genitive
अमतः
अमतोः
अमताम्
Locative
अमति
अमतोः
अमत्सु


Others