अमक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अमकः
अमकौ
अमकाः
సంబోధన
अमक
अमकौ
अमकाः
ద్వితీయా
अमकम्
अमकौ
अमकान्
తృతీయా
अमकेन
अमकाभ्याम्
अमकैः
చతుర్థీ
अमकाय
अमकाभ्याम्
अमकेभ्यः
పంచమీ
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
షష్ఠీ
अमकस्य
अमकयोः
अमकानाम्
సప్తమీ
अमके
अमकयोः
अमकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अमकः
अमकौ
अमकाः
సంబోధన
अमक
अमकौ
अमकाः
ద్వితీయా
अमकम्
अमकौ
अमकान्
తృతీయా
अमकेन
अमकाभ्याम्
अमकैः
చతుర్థీ
अमकाय
अमकाभ्याम्
अमकेभ्यः
పంచమీ
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
షష్ఠీ
अमकस्य
अमकयोः
अमकानाम्
సప్తమీ
अमके
अमकयोः
अमकेषु


ఇతరులు