Declension of अमक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अमकः
अमकौ
अमकाः
Vocative
अमक
अमकौ
अमकाः
Accusative
अमकम्
अमकौ
अमकान्
Instrumental
अमकेन
अमकाभ्याम्
अमकैः
Dative
अमकाय
अमकाभ्याम्
अमकेभ्यः
Ablative
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
Genitive
अमकस्य
अमकयोः
अमकानाम्
Locative
अमके
अमकयोः
अमकेषु
 
Sing.
Dual
Plu.
Nomin.
अमकः
अमकौ
अमकाः
Vocative
अमक
अमकौ
अमकाः
Accus.
अमकम्
अमकौ
अमकान्
Instrum.
अमकेन
अमकाभ्याम्
अमकैः
Dative
अमकाय
अमकाभ्याम्
अमकेभ्यः
Ablative
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
Genitive
अमकस्य
अमकयोः
अमकानाम्
Locative
अमके
अमकयोः
अमकेषु


Others