अभ्रणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अभ्रणीयः
अभ्रणीयौ
अभ्रणीयाः
సంబోధన
अभ्रणीय
अभ्रणीयौ
अभ्रणीयाः
ద్వితీయా
अभ्रणीयम्
अभ्रणीयौ
अभ्रणीयान्
తృతీయా
अभ्रणीयेन
अभ्रणीयाभ्याम्
अभ्रणीयैः
చతుర్థీ
अभ्रणीयाय
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
పంచమీ
अभ्रणीयात् / अभ्रणीयाद्
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
షష్ఠీ
अभ्रणीयस्य
अभ्रणीययोः
अभ्रणीयानाम्
సప్తమీ
अभ्रणीये
अभ्रणीययोः
अभ्रणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अभ्रणीयः
अभ्रणीयौ
अभ्रणीयाः
సంబోధన
अभ्रणीय
अभ्रणीयौ
अभ्रणीयाः
ద్వితీయా
अभ्रणीयम्
अभ्रणीयौ
अभ्रणीयान्
తృతీయా
अभ्रणीयेन
अभ्रणीयाभ्याम्
अभ्रणीयैः
చతుర్థీ
अभ्रणीयाय
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
పంచమీ
अभ्रणीयात् / अभ्रणीयाद्
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
షష్ఠీ
अभ्रणीयस्य
अभ्रणीययोः
अभ्रणीयानाम्
సప్తమీ
अभ्रणीये
अभ्रणीययोः
अभ्रणीयेषु


ఇతరులు