अभि + वि + दृश् ధాతు రూపాలు - दृशिँर् प्रेक्षणे - भ्वादिः - కర్మణి ప్రయోగం ఆత్మనే పద


 
 

లట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లిట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లోట్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

విధిలిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

ఆశీర్లిఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లుఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లృఙ్ లకార

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

లట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभिविदृश्यते
अभिविदृश्येते
अभिविदृश्यन्ते
మధ్యమ
अभिविदृश्यसे
अभिविदृश्येथे
अभिविदृश्यध्वे
ఉత్తమ
अभिविदृश्ये
अभिविदृश्यावहे
अभिविदृश्यामहे
 

లిట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभिविददृशे
अभिविददृशाते
अभिविददृशिरे
మధ్యమ
अभिविददृशिषे
अभिविददृशाथे
अभिविददृशिध्वे
ఉత్తమ
अभिविददृशे
अभिविददृशिवहे
अभिविददृशिमहे
 

లుట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभिविदर्शिता / अभिविद्रष्टा
अभिविदर्शितारौ / अभिविद्रष्टारौ
अभिविदर्शितारः / अभिविद्रष्टारः
మధ్యమ
अभिविदर्शितासे / अभिविद्रष्टासे
अभिविदर्शितासाथे / अभिविद्रष्टासाथे
अभिविदर्शिताध्वे / अभिविद्रष्टाध्वे
ఉత్తమ
अभिविदर्शिताहे / अभिविद्रष्टाहे
अभिविदर्शितास्वहे / अभिविद्रष्टास्वहे
अभिविदर्शितास्महे / अभिविद्रष्टास्महे
 

లృట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभिविदर्शिष्यते / अभिविद्रक्ष्यते
अभिविदर्शिष्येते / अभिविद्रक्ष्येते
अभिविदर्शिष्यन्ते / अभिविद्रक्ष्यन्ते
మధ్యమ
अभिविदर्शिष्यसे / अभिविद्रक्ष्यसे
अभिविदर्शिष्येथे / अभिविद्रक्ष्येथे
अभिविदर्शिष्यध्वे / अभिविद्रक्ष्यध्वे
ఉత్తమ
अभिविदर्शिष्ये / अभिविद्रक्ष्ये
अभिविदर्शिष्यावहे / अभिविद्रक्ष्यावहे
अभिविदर्शिष्यामहे / अभिविद्रक्ष्यामहे
 

లోట్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभिविदृश्यताम्
अभिविदृश्येताम्
अभिविदृश्यन्ताम्
మధ్యమ
अभिविदृश्यस्व
अभिविदृश्येथाम्
अभिविदृश्यध्वम्
ఉత్తమ
अभिविदृश्यै
अभिविदृश्यावहै
अभिविदृश्यामहै
 

లఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभिव्यदृश्यत
अभिव्यदृश्येताम्
अभिव्यदृश्यन्त
మధ్యమ
अभिव्यदृश्यथाः
अभिव्यदृश्येथाम्
अभिव्यदृश्यध्वम्
ఉత్తమ
अभिव्यदृश्ये
अभिव्यदृश्यावहि
अभिव्यदृश्यामहि
 

విధిలిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभिविदृश्येत
अभिविदृश्येयाताम्
अभिविदृश्येरन्
మధ్యమ
अभिविदृश्येथाः
अभिविदृश्येयाथाम्
अभिविदृश्येध्वम्
ఉత్తమ
अभिविदृश्येय
अभिविदृश्येवहि
अभिविदृश्येमहि
 

ఆశీర్లిఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभिविदर्शिषीष्ट / अभिविदृक्षीष्ट
अभिविदर्शिषीयास्ताम् / अभिविदृक्षीयास्ताम्
अभिविदर्शिषीरन् / अभिविदृक्षीरन्
మధ్యమ
अभिविदर्शिषीष्ठाः / अभिविदृक्षीष्ठाः
अभिविदर्शिषीयास्थाम् / अभिविदृक्षीयास्थाम्
अभिविदर्शिषीध्वम् / अभिविदृक्षीध्वम्
ఉత్తమ
अभिविदर्शिषीय / अभिविदृक्षीय
अभिविदर्शिषीवहि / अभिविदृक्षीवहि
अभिविदर्शिषीमहि / अभिविदृक्षीमहि
 

లుఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभिव्यदर्शि
अभिव्यदर्शिषाताम् / अभिव्यदृक्षाताम्
अभिव्यदर्शिषत / अभिव्यदृक्षत
మధ్యమ
अभिव्यदर्शिष्ठाः / अभिव्यदृष्ठाः
अभिव्यदर्शिषाथाम् / अभिव्यदृक्षाथाम्
अभिव्यदर्शिढ्वम् / अभिव्यदृड्ढ्वम्
ఉత్తమ
अभिव्यदर्शिषि / अभिव्यदृक्षि
अभिव्यदर्शिष्वहि / अभिव्यदृक्ष्वहि
अभिव्यदर्शिष्महि / अभिव्यदृक्ष्महि
 

లృఙ్ లకార

 
ఏక.
ద్వి.
బహు.
ప్రథమ
अभिव्यदर्शिष्यत / अभिव्यद्रक्ष्यत
अभिव्यदर्शिष्येताम् / अभिव्यद्रक्ष्येताम्
अभिव्यदर्शिष्यन्त / अभिव्यद्रक्ष्यन्त
మధ్యమ
अभिव्यदर्शिष्यथाः / अभिव्यद्रक्ष्यथाः
अभिव्यदर्शिष्येथाम् / अभिव्यद्रक्ष्येथाम्
अभिव्यदर्शिष्यध्वम् / अभिव्यद्रक्ष्यध्वम्
ఉత్తమ
अभिव्यदर्शिष्ये / अभिव्यद्रक्ष्ये
अभिव्यदर्शिष्यावहि / अभिव्यद्रक्ष्यावहि
अभिव्यदर्शिष्यामहि / अभिव्यद्रक्ष्यामहि