अभिजित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अभिजितः
अभिजितौ
अभिजिताः
సంబోధన
अभिजित
अभिजितौ
अभिजिताः
ద్వితీయా
अभिजितम्
अभिजितौ
अभिजितान्
తృతీయా
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
చతుర్థీ
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
పంచమీ
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
షష్ఠీ
अभिजितस्य
अभिजितयोः
अभिजितानाम्
సప్తమీ
अभिजिते
अभिजितयोः
अभिजितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अभिजितः
अभिजितौ
अभिजिताः
సంబోధన
अभिजित
अभिजितौ
अभिजिताः
ద్వితీయా
अभिजितम्
अभिजितौ
अभिजितान्
తృతీయా
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
చతుర్థీ
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
పంచమీ
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
షష్ఠీ
अभिजितस्य
अभिजितयोः
अभिजितानाम्
సప్తమీ
अभिजिते
अभिजितयोः
अभिजितेषु