Declension of अभिजित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अभिजितः
अभिजितौ
अभिजिताः
Vocative
अभिजित
अभिजितौ
अभिजिताः
Accusative
अभिजितम्
अभिजितौ
अभिजितान्
Instrumental
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
Dative
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
Ablative
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
Genitive
अभिजितस्य
अभिजितयोः
अभिजितानाम्
Locative
अभिजिते
अभिजितयोः
अभिजितेषु
 
Sing.
Dual
Plu.
Nomin.
अभिजितः
अभिजितौ
अभिजिताः
Vocative
अभिजित
अभिजितौ
अभिजिताः
Accus.
अभिजितम्
अभिजितौ
अभिजितान्
Instrum.
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
Dative
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
Ablative
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
Genitive
अभिजितस्य
अभिजितयोः
अभिजितानाम्
Locative
अभिजिते
अभिजितयोः
अभिजितेषु