अपूपमय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अपूपमयः
अपूपमयौ
अपूपमयाः
సంబోధన
अपूपमय
अपूपमयौ
अपूपमयाः
ద్వితీయా
अपूपमयम्
अपूपमयौ
अपूपमयान्
తృతీయా
अपूपमयेन
अपूपमयाभ्याम्
अपूपमयैः
చతుర్థీ
अपूपमयाय
अपूपमयाभ्याम्
अपूपमयेभ्यः
పంచమీ
अपूपमयात् / अपूपमयाद्
अपूपमयाभ्याम्
अपूपमयेभ्यः
షష్ఠీ
अपूपमयस्य
अपूपमययोः
अपूपमयानाम्
సప్తమీ
अपूपमये
अपूपमययोः
अपूपमयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अपूपमयः
अपूपमयौ
अपूपमयाः
సంబోధన
अपूपमय
अपूपमयौ
अपूपमयाः
ద్వితీయా
अपूपमयम्
अपूपमयौ
अपूपमयान्
తృతీయా
अपूपमयेन
अपूपमयाभ्याम्
अपूपमयैः
చతుర్థీ
अपूपमयाय
अपूपमयाभ्याम्
अपूपमयेभ्यः
పంచమీ
अपूपमयात् / अपूपमयाद्
अपूपमयाभ्याम्
अपूपमयेभ्यः
షష్ఠీ
अपूपमयस्य
अपूपमययोः
अपूपमयानाम्
సప్తమీ
अपूपमये
अपूपमययोः
अपूपमयेषु


ఇతరులు