Declension of अपूपमय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अपूपमयः
अपूपमयौ
अपूपमयाः
Vocative
अपूपमय
अपूपमयौ
अपूपमयाः
Accusative
अपूपमयम्
अपूपमयौ
अपूपमयान्
Instrumental
अपूपमयेन
अपूपमयाभ्याम्
अपूपमयैः
Dative
अपूपमयाय
अपूपमयाभ्याम्
अपूपमयेभ्यः
Ablative
अपूपमयात् / अपूपमयाद्
अपूपमयाभ्याम्
अपूपमयेभ्यः
Genitive
अपूपमयस्य
अपूपमययोः
अपूपमयानाम्
Locative
अपूपमये
अपूपमययोः
अपूपमयेषु
 
Sing.
Dual
Plu.
Nomin.
अपूपमयः
अपूपमयौ
अपूपमयाः
Vocative
अपूपमय
अपूपमयौ
अपूपमयाः
Accus.
अपूपमयम्
अपूपमयौ
अपूपमयान्
Instrum.
अपूपमयेन
अपूपमयाभ्याम्
अपूपमयैः
Dative
अपूपमयाय
अपूपमयाभ्याम्
अपूपमयेभ्यः
Ablative
अपूपमयात् / अपूपमयाद्
अपूपमयाभ्याम्
अपूपमयेभ्यः
Genitive
अपूपमयस्य
अपूपमययोः
अपूपमयानाम्
Locative
अपूपमये
अपूपमययोः
अपूपमयेषु


Others