अपाय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अपायः
अपायौ
अपायाः
సంబోధన
अपाय
अपायौ
अपायाः
ద్వితీయా
अपायम्
अपायौ
अपायान्
తృతీయా
अपायेन
अपायाभ्याम्
अपायैः
చతుర్థీ
अपायाय
अपायाभ्याम्
अपायेभ्यः
పంచమీ
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
షష్ఠీ
अपायस्य
अपाययोः
अपायानाम्
సప్తమీ
अपाये
अपाययोः
अपायेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अपायः
अपायौ
अपायाः
సంబోధన
अपाय
अपायौ
अपायाः
ద్వితీయా
अपायम्
अपायौ
अपायान्
తృతీయా
अपायेन
अपायाभ्याम्
अपायैः
చతుర్థీ
अपायाय
अपायाभ्याम्
अपायेभ्यः
పంచమీ
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
షష్ఠీ
अपायस्य
अपाययोः
अपायानाम्
సప్తమీ
अपाये
अपाययोः
अपायेषु