Declension of अपाय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अपायः
अपायौ
अपायाः
Vocative
अपाय
अपायौ
अपायाः
Accusative
अपायम्
अपायौ
अपायान्
Instrumental
अपायेन
अपायाभ्याम्
अपायैः
Dative
अपायाय
अपायाभ्याम्
अपायेभ्यः
Ablative
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
Genitive
अपायस्य
अपाययोः
अपायानाम्
Locative
अपाये
अपाययोः
अपायेषु
 
Sing.
Dual
Plu.
Nomin.
अपायः
अपायौ
अपायाः
Vocative
अपाय
अपायौ
अपायाः
Accus.
अपायम्
अपायौ
अपायान्
Instrum.
अपायेन
अपायाभ्याम्
अपायैः
Dative
अपायाय
अपायाभ्याम्
अपायेभ्यः
Ablative
अपायात् / अपायाद्
अपायाभ्याम्
अपायेभ्यः
Genitive
अपायस्य
अपाययोः
अपायानाम्
Locative
अपाये
अपाययोः
अपायेषु