अपर శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अपरः
अपरौ
अपराः
సంబోధన
अपर
अपरौ
अपराः
ద్వితీయా
अपरम्
अपरौ
अपरान्
తృతీయా
अपरेण
अपराभ्याम्
अपरैः
చతుర్థీ
अपराय
अपराभ्याम्
अपरेभ्यः
పంచమీ
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
షష్ఠీ
अपरस्य
अपरयोः
अपराणाम्
సప్తమీ
अपरे
अपरयोः
अपरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अपरः
अपरौ
अपराः
సంబోధన
अपर
अपरौ
अपराः
ద్వితీయా
अपरम्
अपरौ
अपरान्
తృతీయా
अपरेण
अपराभ्याम्
अपरैः
చతుర్థీ
अपराय
अपराभ्याम्
अपरेभ्यः
పంచమీ
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
షష్ఠీ
अपरस्य
अपरयोः
अपराणाम्
సప్తమీ
अपरे
अपरयोः
अपरेषु


ఇతరులు