Declension of अपर

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अपरः
अपरौ
अपराः
Vocative
अपर
अपरौ
अपराः
Accusative
अपरम्
अपरौ
अपरान्
Instrumental
अपरेण
अपराभ्याम्
अपरैः
Dative
अपराय
अपराभ्याम्
अपरेभ्यः
Ablative
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
Genitive
अपरस्य
अपरयोः
अपराणाम्
Locative
अपरे
अपरयोः
अपरेषु
 
Sing.
Dual
Plu.
Nomin.
अपरः
अपरौ
अपराः
Vocative
अपर
अपरौ
अपराः
Accus.
अपरम्
अपरौ
अपरान्
Instrum.
अपरेण
अपराभ्याम्
अपरैः
Dative
अपराय
अपराभ्याम्
अपरेभ्यः
Ablative
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
Genitive
अपरस्य
अपरयोः
अपराणाम्
Locative
अपरे
अपरयोः
अपरेषु


Others