Declension of अन्सक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अन्सकः
अन्सकौ
अन्सकाः
Vocative
अन्सक
अन्सकौ
अन्सकाः
Accusative
अन्सकम्
अन्सकौ
अन्सकान्
Instrumental
अन्सकेन
अन्सकाभ्याम्
अन्सकैः
Dative
अन्सकाय
अन्सकाभ्याम्
अन्सकेभ्यः
Ablative
अन्सकात् / अन्सकाद्
अन्सकाभ्याम्
अन्सकेभ्यः
Genitive
अन्सकस्य
अन्सकयोः
अन्सकानाम्
Locative
अन्सके
अन्सकयोः
अन्सकेषु
 
Sing.
Dual
Plu.
Nomin.
अन्सकः
अन्सकौ
अन्सकाः
Vocative
अन्सक
अन्सकौ
अन्सकाः
Accus.
अन्सकम्
अन्सकौ
अन्सकान्
Instrum.
अन्सकेन
अन्सकाभ्याम्
अन्सकैः
Dative
अन्सकाय
अन्सकाभ्याम्
अन्सकेभ्यः
Ablative
अन्सकात् / अन्सकाद्
अन्सकाभ्याम्
अन्सकेभ्यः
Genitive
अन्सकस्य
अन्सकयोः
अन्सकानाम्
Locative
अन्सके
अन्सकयोः
अन्सकेषु


Others