अन्ध శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अन्धम्
अन्धे
अन्धानि
సంబోధన
अन्ध
अन्धे
अन्धानि
ద్వితీయా
अन्धम्
अन्धे
अन्धानि
తృతీయా
अन्धेन
अन्धाभ्याम्
अन्धैः
చతుర్థీ
अन्धाय
अन्धाभ्याम्
अन्धेभ्यः
పంచమీ
अन्धात् / अन्धाद्
अन्धाभ्याम्
अन्धेभ्यः
షష్ఠీ
अन्धस्य
अन्धयोः
अन्धानाम्
సప్తమీ
अन्धे
अन्धयोः
अन्धेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अन्धम्
अन्धे
अन्धानि
సంబోధన
अन्ध
अन्धे
अन्धानि
ద్వితీయా
अन्धम्
अन्धे
अन्धानि
తృతీయా
अन्धेन
अन्धाभ्याम्
अन्धैः
చతుర్థీ
अन्धाय
अन्धाभ्याम्
अन्धेभ्यः
పంచమీ
अन्धात् / अन्धाद्
अन्धाभ्याम्
अन्धेभ्यः
షష్ఠీ
अन्धस्य
अन्धयोः
अन्धानाम्
సప్తమీ
अन्धे
अन्धयोः
अन्धेषु


ఇతరులు