अन्तित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अन्तितः
अन्तितौ
अन्तिताः
సంబోధన
अन्तित
अन्तितौ
अन्तिताः
ద్వితీయా
अन्तितम्
अन्तितौ
अन्तितान्
తృతీయా
अन्तितेन
अन्तिताभ्याम्
अन्तितैः
చతుర్థీ
अन्तिताय
अन्तिताभ्याम्
अन्तितेभ्यः
పంచమీ
अन्तितात् / अन्तिताद्
अन्तिताभ्याम्
अन्तितेभ्यः
షష్ఠీ
अन्तितस्य
अन्तितयोः
अन्तितानाम्
సప్తమీ
अन्तिते
अन्तितयोः
अन्तितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अन्तितः
अन्तितौ
अन्तिताः
సంబోధన
अन्तित
अन्तितौ
अन्तिताः
ద్వితీయా
अन्तितम्
अन्तितौ
अन्तितान्
తృతీయా
अन्तितेन
अन्तिताभ्याम्
अन्तितैः
చతుర్థీ
अन्तिताय
अन्तिताभ्याम्
अन्तितेभ्यः
పంచమీ
अन्तितात् / अन्तिताद्
अन्तिताभ्याम्
अन्तितेभ्यः
షష్ఠీ
अन्तितस्य
अन्तितयोः
अन्तितानाम्
సప్తమీ
अन्तिते
अन्तितयोः
अन्तितेषु


ఇతరులు