अन्तनीय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अन्तनीयम्
अन्तनीये
अन्तनीयानि
సంబోధన
अन्तनीय
अन्तनीये
अन्तनीयानि
ద్వితీయా
अन्तनीयम्
अन्तनीये
अन्तनीयानि
తృతీయా
अन्तनीयेन
अन्तनीयाभ्याम्
अन्तनीयैः
చతుర్థీ
अन्तनीयाय
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
పంచమీ
अन्तनीयात् / अन्तनीयाद्
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
షష్ఠీ
अन्तनीयस्य
अन्तनीययोः
अन्तनीयानाम्
సప్తమీ
अन्तनीये
अन्तनीययोः
अन्तनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अन्तनीयम्
अन्तनीये
अन्तनीयानि
సంబోధన
अन्तनीय
अन्तनीये
अन्तनीयानि
ద్వితీయా
अन्तनीयम्
अन्तनीये
अन्तनीयानि
తృతీయా
अन्तनीयेन
अन्तनीयाभ्याम्
अन्तनीयैः
చతుర్థీ
अन्तनीयाय
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
పంచమీ
अन्तनीयात् / अन्तनीयाद्
अन्तनीयाभ्याम्
अन्तनीयेभ्यः
షష్ఠీ
अन्तनीयस्य
अन्तनीययोः
अन्तनीयानाम्
సప్తమీ
अन्तनीये
अन्तनीययोः
अन्तनीयेषु


ఇతరులు