अन्कयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
ద్వితీయా
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
తృతీయా
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
చతుర్థీ
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
పంచమీ
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
షష్ఠీ
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
సప్తమీ
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
ద్వితీయా
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
తృతీయా
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
చతుర్థీ
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
పంచమీ
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
షష్ఠీ
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
సప్తమీ
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु


ఇతరులు