अन्कयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
দ্বিতীয়া
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
তৃতীয়া
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
চতুর্থী
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
পঞ্চমী
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
ষষ্ঠী
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
সপ্তমী
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
দ্বিতীয়া
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
তৃতীয়া
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
চতুর্থী
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
পঞ্চমী
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
ষষ্ঠী
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
সপ্তমী
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु


অন্যান্য