Declension of अन्कयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
Accusative
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
Instrumental
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
Dative
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
Ablative
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
Genitive
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
Locative
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
अन्कयितव्यः
अन्कयितव्यौ
अन्कयितव्याः
Accus.
अन्कयितव्यम्
अन्कयितव्यौ
अन्कयितव्यान्
Instrum.
अन्कयितव्येन
अन्कयितव्याभ्याम्
अन्कयितव्यैः
Dative
अन्कयितव्याय
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
Ablative
अन्कयितव्यात् / अन्कयितव्याद्
अन्कयितव्याभ्याम्
अन्कयितव्येभ्यः
Genitive
अन्कयितव्यस्य
अन्कयितव्ययोः
अन्कयितव्यानाम्
Locative
अन्कयितव्ये
अन्कयितव्ययोः
अन्कयितव्येषु


Others