अन्कयमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अन्कयमानः
अन्कयमानौ
अन्कयमानाः
సంబోధన
अन्कयमान
अन्कयमानौ
अन्कयमानाः
ద్వితీయా
अन्कयमानम्
अन्कयमानौ
अन्कयमानान्
తృతీయా
अन्कयमानेन
अन्कयमानाभ्याम्
अन्कयमानैः
చతుర్థీ
अन्कयमानाय
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
పంచమీ
अन्कयमानात् / अन्कयमानाद्
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
షష్ఠీ
अन्कयमानस्य
अन्कयमानयोः
अन्कयमानानाम्
సప్తమీ
अन्कयमाने
अन्कयमानयोः
अन्कयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अन्कयमानः
अन्कयमानौ
अन्कयमानाः
సంబోధన
अन्कयमान
अन्कयमानौ
अन्कयमानाः
ద్వితీయా
अन्कयमानम्
अन्कयमानौ
अन्कयमानान्
తృతీయా
अन्कयमानेन
अन्कयमानाभ्याम्
अन्कयमानैः
చతుర్థీ
अन्कयमानाय
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
పంచమీ
अन्कयमानात् / अन्कयमानाद्
अन्कयमानाभ्याम्
अन्कयमानेभ्यः
షష్ఠీ
अन्कयमानस्य
अन्कयमानयोः
अन्कयमानानाम्
సప్తమీ
अन्कयमाने
अन्कयमानयोः
अन्कयमानेषु


ఇతరులు