अनुवाक శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अनुवाकः
अनुवाकौ
अनुवाकाः
సంబోధన
अनुवाक
अनुवाकौ
अनुवाकाः
ద్వితీయా
अनुवाकम्
अनुवाकौ
अनुवाकान्
తృతీయా
अनुवाकेन
अनुवाकाभ्याम्
अनुवाकैः
చతుర్థీ
अनुवाकाय
अनुवाकाभ्याम्
अनुवाकेभ्यः
పంచమీ
अनुवाकात् / अनुवाकाद्
अनुवाकाभ्याम्
अनुवाकेभ्यः
షష్ఠీ
अनुवाकस्य
अनुवाकयोः
अनुवाकानाम्
సప్తమీ
अनुवाके
अनुवाकयोः
अनुवाकेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
अनुवाकः
अनुवाकौ
अनुवाकाः
సంబోధన
अनुवाक
अनुवाकौ
अनुवाकाः
ద్వితీయా
अनुवाकम्
अनुवाकौ
अनुवाकान्
తృతీయా
अनुवाकेन
अनुवाकाभ्याम्
अनुवाकैः
చతుర్థీ
अनुवाकाय
अनुवाकाभ्याम्
अनुवाकेभ्यः
పంచమీ
अनुवाकात् / अनुवाकाद्
अनुवाकाभ्याम्
अनुवाकेभ्यः
షష్ఠీ
अनुवाकस्य
अनुवाकयोः
अनुवाकानाम्
సప్తమీ
अनुवाके
अनुवाकयोः
अनुवाकेषु